X

Critical Survey of Sanskrit Literature

By डॉ- हरीशचन्द्रतिवाड़ी   |   Uttarakhand Sanskrit University
Learners enrolled: 486

 

सी-बी-सी-एस-इत्याधारितोयम्  Critical Survey of Sanskrit Literature (संस्कृतसाहित्यस्य समालोचनात्मकं सर्वेक्षणम्) इतिनामकःपाठ्यक्रमः स्नातक/बी-ए- कक्षायाःद्वितीयसत्रस्य कृते विद्यते। अस्य पाठ्यक्रमस्य उद्देश्यमस्ति सरसतया सरलतया च संस्कृतानुरागिणां जिज्ञासूनां छात्रणां वैदिकसाहित्य-रामायण-महाभारत-पुराण-व्याकरण-दर्शन-साहित्यादिग्रन्थाध्ययने अभिमुखीकरणम्। अस्य पाठ्यक्रमस्य यथाविधि अध्ययनेन जिज्ञासवः छात्रःअल्पेनैव प्रयासेन संस्कृतभाषायां निबद्धानां ग्रन्थानां प्रमुखसिद्धान्तान् ज्ञातुं सक्षमास्तु भविष्यन्त्येव  सहैव अमूल्यसिद्धान्तरत्नाकराणां संस्कृतग्रन्थानाम् अध्ययने गवेषणे च सहजतया प्रवृत्ता अपि भविष्यन्ति।

 

संस्कृतसाहित्यस्य समालोचनात्मकं सर्वेक्षणम् इत्यभिधानोयं निर्धारितःपाठ्यक्रमः पंचसु खण्डेषु संविभक्तो विद्यते, तत्रपि पृथक् पृथक् उपखण्डाःक्रेडिट्स वा सन्ति।यन्माध्यमेन पाठ्यक्रमः सरलःसुव्यवस्थितश्च भवति। निर्धारितःपाठ्यक्रमः अनेन प्रकारेण अस्ति

 

प्रथमखण्डः   वैदिकसाहित्यम्              

द्वितीयखण्डः   रामायणम्                 

तृतीयखण्डः   महाभारतम्                 

चतुर्थखण्डः   पुराणानि                   

पंचमखण्डः   व्याकरण-दर्शन-साहित्यशास्त्रणां सामान्यपरिचयः

Summary
Course Status : Ongoing
Course Type : Core
Duration : 15 weeks
Category :
  • Language
Credit Points : 6
Level : Undergraduate
Start Date : 15 Jul 2024
End Date : 31 Oct 2024
Enrollment Ends : 31 Aug 2024
Exam Date : 08 Dec 2024 IST
Exam Shift: :

Shift-1

Note: This exam date is subject to change based on seat availability. You can check final exam date on your hall ticket.


Page Visits



Course layout

सप्ताह - 1

पाठ-1  वैदिक संहिता - 1 (Vaidic Samhita  - 1)
पाठ-2  वैदिक संहिता - 2 (Vaidic Samhita  - 2)
पाठ-3  वैदिक संहिता - 3 (Vaidic Samhita  - 3)
पाठ-4  वैदिक संहिता - 4 (Vaidic Samhita  - 4)

सप्ताह - 2

पाठ-5 वैदिक संहिता - 5 (Vaidic Samhita  - 5)
पाठ-6 वैदिक संहिता - 6 (Vaidic Samhita  - 6)
पाठ-7 वैदिक संहिता - 7 (Vaidic Samhita  - 7)
पाठ-8 वैदिक संहिता - 8 (Vaidic Samhita  - 8)

सप्ताह - 3

पाठ-9  वैदिक संहिता - 9 (Vaidic Samhita  - 9)
पाठ-10 वैदिक संहिता - 10 (Vaidic Samhita  - 10)
पाठ-11 वैदिक संहिता - 11 (Vaidic Samhita  - 11)

सप्ताह-4

पाठ-12 ब्राह्मणग्रन्थाः - 1 (Brahmangrantha – 1)
पाठ-13 ब्राह्मणग्रन्थाः - 2 (Brahmangrantha – 2)
पाठ-14 ब्राह्मणग्रन्थाः - 3 (Brahmangrantha – 3)
पाठ-15 ब्राह्मणग्रन्थाः - 4 (Brahmangrantha – 4)
पाठ-16 ब्राह्मणग्रन्थाः - 5 (Brahmangrantha – 5)

सप्ताह-5

पाठ-17 आरण्यकानि उपनिषदश्च - 1 (Aranyak & Upnishad – 1)
पाठ-18 आरण्यकानि उपनिषदश्च - 2 (Aranyak & Upnishad – 2)
पाठ-19 आरण्यकानि उपनिषदश्च - 3 (Aranyak & Upnishad – 3)
पाठ-20 आरण्यकानि उपनिषदश्च - 4 (Aranyak & Upnishad – 4)
पाठ-21 आरण्यकानि उपनिषदश्च - 5 (Aranyak & Upnishad – 5)


सप्ताह-6

पाठ-22 आरण्यकानि उपनिषदश्च - 6 
(Aranyak & Upnishad – 6)
पाठ-23 आरण्यकानि उपनिषदश्च - 7 (Aranyak & Upnishad – 7)
पाठ-24 वेदांगानि (संक्षिप्तपरिचयः) - 1 (Vedāṅga (Brief Introduction) – 1
पाठ-25 वेदांगानि (संक्षिप्तपरिचयः) - 2 (Vedāṅga (Brief Introduction) – 2

सप्ताह-7

पाठ-26 रामायणम् - 1 
(Rāmāyaṇa – 1)
पाठ-27 रामायणम् - 2 (Rāmāyaṇa – 2)
पाठ-28 रामायणम् - 3 (Rāmāyaṇa – 3)
पाठ-29 रामायणम् - 4 (Rāmāyaṇa – 4)

सप्ताह-8

पाठ-30 रामायणम् - 5 
(Rāmāyaṇa – 5)
पाठ-31 रामायणम् - 6 (Rāmāyaṇa – 6)
पाठ-32 रामायणम् - 7 (Rāmāyaṇa – 7)

सप्ताह-9

पाठ-33 महाभारतम् - 1 
(Mahabharata – 1)
पाठ-34 महाभारतम् - 2 (Mahabharata – 2)
पाठ-35 महाभारतम् - 3 (Mahabharata – 3)
पाठ-36 महाभारतम् - 4 (Mahabharata – 4)
पाठ-37 महाभारतम् - 5 (Mahabharata – 5)

सप्ताह-10

पाठ-38 पुराणानि-1 (Puranas -1)
पाठ-39 पुराणानि-2 (Puranas -2)
पाठ-40 पुराणानि-3 (Puranas -3)

सप्ताह-11

पाठ-41 पुराणानि-4 (Puranas -4)
पाठ-42 पुराणानि-5 (Puranas -5)
पाठ-43 पुराणानि-6 (Puranas -6)

सप्ताह-12

पाठ-44 व्याकरणशास्त्रास्य सामान्यपरिचयः-1 (General Introduction to Vyākaraṇaśāstra – 1)
पाठ-45 व्याकरणशास्त्रास्य सामान्यपरिचयः-2 (General Introduction to Vyākaraṇaśāstra – 2)
पाठ-46 दर्शनानां सामान्य-परिचयः - 1 (General Introduction  to Darshana – 1)
पाठ-47 दर्शनानां सामान्य-परिचयः - 2 (General Introduction  to Darshana – 2)

सप्ताह-13

पाठ-48 दर्शनानां सामान्य-परिचयः - 3 (General Introduction  to Darshana – 3)
पाठ-49 दर्शनानां सामान्य-परिचयः - 4 (General Introduction  to Darshana – 4)
पाठ-50 दर्शनानां सामान्य-परिचयः - 5 (General Introduction  to Darshana – 5)
पाठ-51 दर्शनानां सामान्य-परिचयः - 6 (General Introduction  to Darshana – 6)

सप्ताह-14

पाठ-52 काव्यशास्त्रास्य सामान्य-परिचयः-1 (General Introduction to Poetics – 1)
पाठ-53 काव्यशास्त्रास्य सामान्य-परिचयः-2 (General Introduction to Poetics – 2)
पाठ-54 काव्यशास्त्रास्य सामान्य-परिचयः-3 (General Introduction to Poetics – 3)

सप्ताह-15

पाठ-55 काव्यशास्त्रास्य सामान्य-परिचयः-4 (General Introduction to Poetics – 4)
पाठ-56 काव्यशास्त्रास्य सामान्य-परिचयः-5 (General Introduction to Poetics – 5)
पाठ-57 काव्यशास्त्रास्य सामान्य-परिचयः-6 (General Introduction to Poetics – 6)

Books and references

1.  ऋग्वेदसंहिता (मूलम्-2009), दिव्यप्रकाशन, पतंजलि योगपीठ, हरिद्वार।

2.  ऋग्वेदः (1965 भाष्यसहितः) विश्वेश्वरानन्द-वैदिकशोधसंस्थान, साधु आश्रम, होशियारपुर।

3.  ऋग्वेदः (2008 भाष्यसहितः) वैदिक प्रज्ञा प्रकाशन, पन्तविहार, दिल्ली रोड सहारनपुर।

4.  ऋग्वेदसंहिता (भाष्यसहिता-2006) राष्ट्रिय संस्कृत संस्थान, नई दिल्ली।

5.  ऋग्वेदःसंहिता (भाष्यसहिता-2008) आर्यसमाज मण्डल लिमिटेड, अजमेर।

6.  ऋग्वेदः (2009 भाष्यसहितः) आर्य प्रकाशन कुण्डेवालान् अजमेरी गेट दिल्ली।

7.  संस्कृत हिन्दी कोष, चौखम्भा सुरभारती प्रकाशन, वाराणसी, 2010

8.  ऋकसूक्तसंग्रह, साहित्य भण्डार, मेरठ।

9.  संस्कृत साहित्य का समीक्षात्मक इतिहास, रामनारायणलाल विजयकुमार, इलाहाबाद, 2009

10. पाणिनीय शिक्षा, भाष्यकारः- बच्चूलाल अवस्थी, सम्पादकः- श्रीनिवासरथः, आचार्यकुलप्रकाशनम्, कालिदास अकादमी उज्जैन 1993

Instructor bio

डॉ- हरीशचन्द्रतिवाड़ी

Uttarakhand Sanskrit University


डॉ- हरीशचन्द्रतिवाड़ी

डॉ- हरीशचन्द्रतिवाड़ी सम्प्रति हरिद्वारस्थ-उत्तराखण्डसंस्कृतविश्वविद्यालयस्य साहित्यविभागे सहाचार्योअध्यक्षश्च  विद्यते । अयं वाराणसीस्थसम्पूर्णानन्दविश्वविद्यालये गुरुपरम्परया शिक्षां लब्ध्वा दिसम्बर  2006 तः अगस्त 2016 यावत्   उत्तरप्रदेशीयमैनपुरीजनपदस्थे श्रीएकरसानन्द- आदर्शसंस्कृतमहाविद्यालये सहायकाचार्यसाहित्यपदे प्रभारिप्राचार्यपदे च कार्यं कृतवान्। ततः परम् अगस्त 2011 तः अगस्त 2016 यावत् नवदेहलीस्थराष्ट्रियसंस्कृतसंस्थानस्य मानितविश्वविद्यालयस्य जयपुरपरिसरे साहित्यविभागे सहायकाचार्यपदे अध्यापनं कृतवान् । अनेन प्रणीताः नैके शोधलेखाः, पाठाः, सम्पादिता नैकाःपत्रिकादयश्च सन्ति प्रकाशिताः। विविधासु राष्ट्रियसर्घौंष्ठीषु  शोधपत्रण्यपि  अनेन पठितान्यभवन्। साम्प्रतमयं साहित्य-व्याकरण-दर्शनादीनि शास्त्रणि  आश्रित्य अध्ययनेअध्यापने च प्रवर्तते ।

 



डॉ- प्रकाशचन्द्रपन्तः

 

उत्तराखण्डसंस्कृतविश्वविद्यालये शिक्षाशास्त्रविभागे सहायक-आचार्यः डॉ- प्रकाशचन्द्रपन्तः संस्कृतस्य युवा कविः अस्ति। एतस्य संस्कृतसेवां लेखनकार्यं च विलोक्य एषः विविधाभिः संस्थाभिः सम्मानितो वर्तते। तत्र हि संस्कृतभूषणसम्मानः, युवासाहित्यकारसम्मानः, साहित्यरत्नसम्मानः, दीपशिखासम्मानश्च प्रमुखाः सन्ति। एतस्य कविताः, नाटकानि कथाः समस्यापूर्तयश्च पुरस्कृताः सन्ति। संस्कृतसाहित्यस्य गद्य-पद्य-कथा-नाटक-गीत-गलज्जलिका-समस्यापूर्ति-प्रभृति विधासु साम्प्रतमपि डॉ- प्रकाशपन्तः निरन्तरं लिखति। न केवलं संस्कृते प्रत्युत एषः हिन्दी-कुमाऊँनीभाषयोः अपि कविताः लिखति। राष्ट्रियान्ताराष्ट्रियकविसम्मेलनेषु च काव्यपाठं करोति। अस्य प्रायः दशाधिक- संस्कृतवार्ताः आकाशवाणीतः प्रसारिताः सन्ति। अयं राष्ट्रियान्ताराष्ट्रियशोधसम्मेलनेषु 35 शोधपत्राणि पठितवान्। अस्य दशशोधपत्राणि च मूल्यांकितपत्रिकासु प्रकाशितानि सन्ति। अयं विभिन्नराष्ट्रियकार्यशालानां संयोजकः। डॉ- प्रकाशपन्तस्य रचिताः संस्कृतकविताः उत्तराखण्डराज्यस्य विद्यालयीयशिक्षायां पाठ्यन्ते तथा चानेन तृतीयकक्षातः द्वादशकक्षापर्यन्तम् उत्तराखण्डराज्यस्य प्राथमिक-माध्यमिकशिक्षायाः पाठ्यक्रमस्य पाठ्यपुस्तकानि अपि लिखितानि सन्ति।

Course certificate

30% for in-course assessment and 70% for end term proctored exam


MHRD logo Swayam logo

DOWNLOAD APP

Goto google play store

FOLLOW US